Declension table of ?akṛśalakṣmī

Deva

MasculineSingularDualPlural
Nominativeakṛśalakṣmīḥ akṛśalakṣmiyau akṛśalakṣmiyaḥ
Vocativeakṛśalakṣmīḥ akṛśalakṣmiyau akṛśalakṣmiyaḥ
Accusativeakṛśalakṣmiyam akṛśalakṣmiyau akṛśalakṣmiyaḥ
Instrumentalakṛśalakṣmiyā akṛśalakṣmībhyām akṛśalakṣmībhiḥ
Dativeakṛśalakṣmiye akṛśalakṣmībhyām akṛśalakṣmībhyaḥ
Ablativeakṛśalakṣmiyaḥ akṛśalakṣmībhyām akṛśalakṣmībhyaḥ
Genitiveakṛśalakṣmiyaḥ akṛśalakṣmiyoḥ akṛśalakṣmiyām
Locativeakṛśalakṣmiyi akṛśalakṣmiyoḥ akṛśalakṣmīṣu

Compound akṛśalakṣmī -

Adverb -akṛśalakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria