Declension table of ?akṛśakīrti

Deva

MasculineSingularDualPlural
Nominativeakṛśakīrtiḥ akṛśakīrtī akṛśakīrtayaḥ
Vocativeakṛśakīrte akṛśakīrtī akṛśakīrtayaḥ
Accusativeakṛśakīrtim akṛśakīrtī akṛśakīrtīn
Instrumentalakṛśakīrtinā akṛśakīrtibhyām akṛśakīrtibhiḥ
Dativeakṛśakīrtaye akṛśakīrtibhyām akṛśakīrtibhyaḥ
Ablativeakṛśakīrteḥ akṛśakīrtibhyām akṛśakīrtibhyaḥ
Genitiveakṛśakīrteḥ akṛśakīrtyoḥ akṛśakīrtīnām
Locativeakṛśakīrtau akṛśakīrtyoḥ akṛśakīrtiṣu

Compound akṛśakīrti -

Adverb -akṛśakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria