Declension table of ?akṛśāśvā

Deva

FeminineSingularDualPlural
Nominativeakṛśāśvā akṛśāśve akṛśāśvāḥ
Vocativeakṛśāśve akṛśāśve akṛśāśvāḥ
Accusativeakṛśāśvām akṛśāśve akṛśāśvāḥ
Instrumentalakṛśāśvayā akṛśāśvābhyām akṛśāśvābhiḥ
Dativeakṛśāśvāyai akṛśāśvābhyām akṛśāśvābhyaḥ
Ablativeakṛśāśvāyāḥ akṛśāśvābhyām akṛśāśvābhyaḥ
Genitiveakṛśāśvāyāḥ akṛśāśvayoḥ akṛśāśvānām
Locativeakṛśāśvāyām akṛśāśvayoḥ akṛśāśvāsu

Adverb -akṛśāśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria