Declension table of ?akṛśāśva

Deva

NeuterSingularDualPlural
Nominativeakṛśāśvam akṛśāśve akṛśāśvāni
Vocativeakṛśāśva akṛśāśve akṛśāśvāni
Accusativeakṛśāśvam akṛśāśve akṛśāśvāni
Instrumentalakṛśāśvena akṛśāśvābhyām akṛśāśvaiḥ
Dativeakṛśāśvāya akṛśāśvābhyām akṛśāśvebhyaḥ
Ablativeakṛśāśvāt akṛśāśvābhyām akṛśāśvebhyaḥ
Genitiveakṛśāśvasya akṛśāśvayoḥ akṛśāśvānām
Locativeakṛśāśve akṛśāśvayoḥ akṛśāśveṣu

Compound akṛśāśva -

Adverb -akṛśāśvam -akṛśāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria