Declension table of ?akṛśa

Deva

NeuterSingularDualPlural
Nominativeakṛśam akṛśe akṛśāni
Vocativeakṛśa akṛśe akṛśāni
Accusativeakṛśam akṛśe akṛśāni
Instrumentalakṛśena akṛśābhyām akṛśaiḥ
Dativeakṛśāya akṛśābhyām akṛśebhyaḥ
Ablativeakṛśāt akṛśābhyām akṛśebhyaḥ
Genitiveakṛśasya akṛśayoḥ akṛśānām
Locativeakṛśe akṛśayoḥ akṛśeṣu

Compound akṛśa -

Adverb -akṛśam -akṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria