Declension table of ?akṛtyakārin

Deva

MasculineSingularDualPlural
Nominativeakṛtyakārī akṛtyakāriṇau akṛtyakāriṇaḥ
Vocativeakṛtyakārin akṛtyakāriṇau akṛtyakāriṇaḥ
Accusativeakṛtyakāriṇam akṛtyakāriṇau akṛtyakāriṇaḥ
Instrumentalakṛtyakāriṇā akṛtyakāribhyām akṛtyakāribhiḥ
Dativeakṛtyakāriṇe akṛtyakāribhyām akṛtyakāribhyaḥ
Ablativeakṛtyakāriṇaḥ akṛtyakāribhyām akṛtyakāribhyaḥ
Genitiveakṛtyakāriṇaḥ akṛtyakāriṇoḥ akṛtyakāriṇām
Locativeakṛtyakāriṇi akṛtyakāriṇoḥ akṛtyakāriṣu

Compound akṛtyakāri -

Adverb -akṛtyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria