Declension table of akṛtyakāriṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | akṛtyakāriṇī | akṛtyakāriṇyau | akṛtyakāriṇyaḥ |
Vocative | akṛtyakāriṇi | akṛtyakāriṇyau | akṛtyakāriṇyaḥ |
Accusative | akṛtyakāriṇīm | akṛtyakāriṇyau | akṛtyakāriṇīḥ |
Instrumental | akṛtyakāriṇyā | akṛtyakāriṇībhyām | akṛtyakāriṇībhiḥ |
Dative | akṛtyakāriṇyai | akṛtyakāriṇībhyām | akṛtyakāriṇībhyaḥ |
Ablative | akṛtyakāriṇyāḥ | akṛtyakāriṇībhyām | akṛtyakāriṇībhyaḥ |
Genitive | akṛtyakāriṇyāḥ | akṛtyakāriṇyoḥ | akṛtyakāriṇīnām |
Locative | akṛtyakāriṇyām | akṛtyakāriṇyoḥ | akṛtyakāriṇīṣu |