Declension table of ?akṛtyakāriṇī

Deva

FeminineSingularDualPlural
Nominativeakṛtyakāriṇī akṛtyakāriṇyau akṛtyakāriṇyaḥ
Vocativeakṛtyakāriṇi akṛtyakāriṇyau akṛtyakāriṇyaḥ
Accusativeakṛtyakāriṇīm akṛtyakāriṇyau akṛtyakāriṇīḥ
Instrumentalakṛtyakāriṇyā akṛtyakāriṇībhyām akṛtyakāriṇībhiḥ
Dativeakṛtyakāriṇyai akṛtyakāriṇībhyām akṛtyakāriṇībhyaḥ
Ablativeakṛtyakāriṇyāḥ akṛtyakāriṇībhyām akṛtyakāriṇībhyaḥ
Genitiveakṛtyakāriṇyāḥ akṛtyakāriṇyoḥ akṛtyakāriṇīnām
Locativeakṛtyakāriṇyām akṛtyakāriṇyoḥ akṛtyakāriṇīṣu

Compound akṛtyakāriṇi - akṛtyakāriṇī -

Adverb -akṛtyakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria