Declension table of ?akṛttā

Deva

FeminineSingularDualPlural
Nominativeakṛttā akṛtte akṛttāḥ
Vocativeakṛtte akṛtte akṛttāḥ
Accusativeakṛttām akṛtte akṛttāḥ
Instrumentalakṛttayā akṛttābhyām akṛttābhiḥ
Dativeakṛttāyai akṛttābhyām akṛttābhyaḥ
Ablativeakṛttāyāḥ akṛttābhyām akṛttābhyaḥ
Genitiveakṛttāyāḥ akṛttayoḥ akṛttānām
Locativeakṛttāyām akṛttayoḥ akṛttāsu

Adverb -akṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria