Declension table of ?akṛtta

Deva

MasculineSingularDualPlural
Nominativeakṛttaḥ akṛttau akṛttāḥ
Vocativeakṛtta akṛttau akṛttāḥ
Accusativeakṛttam akṛttau akṛttān
Instrumentalakṛttena akṛttābhyām akṛttaiḥ akṛttebhiḥ
Dativeakṛttāya akṛttābhyām akṛttebhyaḥ
Ablativeakṛttāt akṛttābhyām akṛttebhyaḥ
Genitiveakṛttasya akṛttayoḥ akṛttānām
Locativeakṛtte akṛttayoḥ akṛtteṣu

Compound akṛtta -

Adverb -akṛttam -akṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria