Declension table of ?akṛtaśmaśāna

Deva

MasculineSingularDualPlural
Nominativeakṛtaśmaśānaḥ akṛtaśmaśānau akṛtaśmaśānāḥ
Vocativeakṛtaśmaśāna akṛtaśmaśānau akṛtaśmaśānāḥ
Accusativeakṛtaśmaśānam akṛtaśmaśānau akṛtaśmaśānān
Instrumentalakṛtaśmaśānena akṛtaśmaśānābhyām akṛtaśmaśānaiḥ akṛtaśmaśānebhiḥ
Dativeakṛtaśmaśānāya akṛtaśmaśānābhyām akṛtaśmaśānebhyaḥ
Ablativeakṛtaśmaśānāt akṛtaśmaśānābhyām akṛtaśmaśānebhyaḥ
Genitiveakṛtaśmaśānasya akṛtaśmaśānayoḥ akṛtaśmaśānānām
Locativeakṛtaśmaśāne akṛtaśmaśānayoḥ akṛtaśmaśāneṣu

Compound akṛtaśmaśāna -

Adverb -akṛtaśmaśānam -akṛtaśmaśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria