Declension table of ?akṛtakṛtya

Deva

NeuterSingularDualPlural
Nominativeakṛtakṛtyam akṛtakṛtye akṛtakṛtyāni
Vocativeakṛtakṛtya akṛtakṛtye akṛtakṛtyāni
Accusativeakṛtakṛtyam akṛtakṛtye akṛtakṛtyāni
Instrumentalakṛtakṛtyena akṛtakṛtyābhyām akṛtakṛtyaiḥ
Dativeakṛtakṛtyāya akṛtakṛtyābhyām akṛtakṛtyebhyaḥ
Ablativeakṛtakṛtyāt akṛtakṛtyābhyām akṛtakṛtyebhyaḥ
Genitiveakṛtakṛtyasya akṛtakṛtyayoḥ akṛtakṛtyānām
Locativeakṛtakṛtye akṛtakṛtyayoḥ akṛtakṛtyeṣu

Compound akṛtakṛtya -

Adverb -akṛtakṛtyam -akṛtakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria