Declension table of ?akṛtajñatā

Deva

FeminineSingularDualPlural
Nominativeakṛtajñatā akṛtajñate akṛtajñatāḥ
Vocativeakṛtajñate akṛtajñate akṛtajñatāḥ
Accusativeakṛtajñatām akṛtajñate akṛtajñatāḥ
Instrumentalakṛtajñatayā akṛtajñatābhyām akṛtajñatābhiḥ
Dativeakṛtajñatāyai akṛtajñatābhyām akṛtajñatābhyaḥ
Ablativeakṛtajñatāyāḥ akṛtajñatābhyām akṛtajñatābhyaḥ
Genitiveakṛtajñatāyāḥ akṛtajñatayoḥ akṛtajñatānām
Locativeakṛtajñatāyām akṛtajñatayoḥ akṛtajñatāsu

Adverb -akṛtajñatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria