Declension table of ?akṛtajñā

Deva

FeminineSingularDualPlural
Nominativeakṛtajñā akṛtajñe akṛtajñāḥ
Vocativeakṛtajñe akṛtajñe akṛtajñāḥ
Accusativeakṛtajñām akṛtajñe akṛtajñāḥ
Instrumentalakṛtajñayā akṛtajñābhyām akṛtajñābhiḥ
Dativeakṛtajñāyai akṛtajñābhyām akṛtajñābhyaḥ
Ablativeakṛtajñāyāḥ akṛtajñābhyām akṛtajñābhyaḥ
Genitiveakṛtajñāyāḥ akṛtajñayoḥ akṛtajñānām
Locativeakṛtajñāyām akṛtajñayoḥ akṛtajñāsu

Adverb -akṛtajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria