Declension table of ?akṛtajña

Deva

NeuterSingularDualPlural
Nominativeakṛtajñam akṛtajñe akṛtajñāni
Vocativeakṛtajña akṛtajñe akṛtajñāni
Accusativeakṛtajñam akṛtajñe akṛtajñāni
Instrumentalakṛtajñena akṛtajñābhyām akṛtajñaiḥ
Dativeakṛtajñāya akṛtajñābhyām akṛtajñebhyaḥ
Ablativeakṛtajñāt akṛtajñābhyām akṛtajñebhyaḥ
Genitiveakṛtajñasya akṛtajñayoḥ akṛtajñānām
Locativeakṛtajñe akṛtajñayoḥ akṛtajñeṣu

Compound akṛtajña -

Adverb -akṛtajñam -akṛtajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria