Declension table of ?akṛtajña

Deva

MasculineSingularDualPlural
Nominativeakṛtajñaḥ akṛtajñau akṛtajñāḥ
Vocativeakṛtajña akṛtajñau akṛtajñāḥ
Accusativeakṛtajñam akṛtajñau akṛtajñān
Instrumentalakṛtajñena akṛtajñābhyām akṛtajñaiḥ akṛtajñebhiḥ
Dativeakṛtajñāya akṛtajñābhyām akṛtajñebhyaḥ
Ablativeakṛtajñāt akṛtajñābhyām akṛtajñebhyaḥ
Genitiveakṛtajñasya akṛtajñayoḥ akṛtajñānām
Locativeakṛtajñe akṛtajñayoḥ akṛtajñeṣu

Compound akṛtajña -

Adverb -akṛtajñam -akṛtajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria