Declension table of ?akṛtacūḍā

Deva

FeminineSingularDualPlural
Nominativeakṛtacūḍā akṛtacūḍe akṛtacūḍāḥ
Vocativeakṛtacūḍe akṛtacūḍe akṛtacūḍāḥ
Accusativeakṛtacūḍām akṛtacūḍe akṛtacūḍāḥ
Instrumentalakṛtacūḍayā akṛtacūḍābhyām akṛtacūḍābhiḥ
Dativeakṛtacūḍāyai akṛtacūḍābhyām akṛtacūḍābhyaḥ
Ablativeakṛtacūḍāyāḥ akṛtacūḍābhyām akṛtacūḍābhyaḥ
Genitiveakṛtacūḍāyāḥ akṛtacūḍayoḥ akṛtacūḍānām
Locativeakṛtacūḍāyām akṛtacūḍayoḥ akṛtacūḍāsu

Adverb -akṛtacūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria