Declension table of ?akṛtacūḍa

Deva

MasculineSingularDualPlural
Nominativeakṛtacūḍaḥ akṛtacūḍau akṛtacūḍāḥ
Vocativeakṛtacūḍa akṛtacūḍau akṛtacūḍāḥ
Accusativeakṛtacūḍam akṛtacūḍau akṛtacūḍān
Instrumentalakṛtacūḍena akṛtacūḍābhyām akṛtacūḍaiḥ akṛtacūḍebhiḥ
Dativeakṛtacūḍāya akṛtacūḍābhyām akṛtacūḍebhyaḥ
Ablativeakṛtacūḍāt akṛtacūḍābhyām akṛtacūḍebhyaḥ
Genitiveakṛtacūḍasya akṛtacūḍayoḥ akṛtacūḍānām
Locativeakṛtacūḍe akṛtacūḍayoḥ akṛtacūḍeṣu

Compound akṛtacūḍa -

Adverb -akṛtacūḍam -akṛtacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria