Declension table of ?akṛtabuddhi_ā

Deva

FeminineSingularDualPlural
Nominativeakṛtabuddhi_ā akṛtabuddhi_e akṛtabuddhi_āḥ
Vocativeakṛtabuddhi_e akṛtabuddhi_e akṛtabuddhi_āḥ
Accusativeakṛtabuddhi_ām akṛtabuddhi_e akṛtabuddhi_āḥ
Instrumentalakṛtabuddhi_ayā akṛtabuddhi_ābhyām akṛtabuddhi_ābhiḥ
Dativeakṛtabuddhi_āyai akṛtabuddhi_ābhyām akṛtabuddhi_ābhyaḥ
Ablativeakṛtabuddhi_āyāḥ akṛtabuddhi_ābhyām akṛtabuddhi_ābhyaḥ
Genitiveakṛtabuddhi_āyāḥ akṛtabuddhi_ayoḥ akṛtabuddhi_ānām
Locativeakṛtabuddhi_āyām akṛtabuddhi_ayoḥ akṛtabuddhi_āsu

Adverb -akṛtabuddhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria