Declension table of ?akṛtātman

Deva

MasculineSingularDualPlural
Nominativeakṛtātmā akṛtātmānau akṛtātmānaḥ
Vocativeakṛtātman akṛtātmānau akṛtātmānaḥ
Accusativeakṛtātmānam akṛtātmānau akṛtātmanaḥ
Instrumentalakṛtātmanā akṛtātmabhyām akṛtātmabhiḥ
Dativeakṛtātmane akṛtātmabhyām akṛtātmabhyaḥ
Ablativeakṛtātmanaḥ akṛtātmabhyām akṛtātmabhyaḥ
Genitiveakṛtātmanaḥ akṛtātmanoḥ akṛtātmanām
Locativeakṛtātmani akṛtātmanoḥ akṛtātmasu

Compound akṛtātma -

Adverb -akṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria