Declension table of ?akṛtā

Deva

FeminineSingularDualPlural
Nominativeakṛtā akṛte akṛtāḥ
Vocativeakṛte akṛte akṛtāḥ
Accusativeakṛtām akṛte akṛtāḥ
Instrumentalakṛtayā akṛtābhyām akṛtābhiḥ
Dativeakṛtāyai akṛtābhyām akṛtābhyaḥ
Ablativeakṛtāyāḥ akṛtābhyām akṛtābhyaḥ
Genitiveakṛtāyāḥ akṛtayoḥ akṛtānām
Locativeakṛtāyām akṛtayoḥ akṛtāsu

Adverb -akṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria