Declension table of ?akṛpaṇa

Deva

NeuterSingularDualPlural
Nominativeakṛpaṇam akṛpaṇe akṛpaṇāni
Vocativeakṛpaṇa akṛpaṇe akṛpaṇāni
Accusativeakṛpaṇam akṛpaṇe akṛpaṇāni
Instrumentalakṛpaṇena akṛpaṇābhyām akṛpaṇaiḥ
Dativeakṛpaṇāya akṛpaṇābhyām akṛpaṇebhyaḥ
Ablativeakṛpaṇāt akṛpaṇābhyām akṛpaṇebhyaḥ
Genitiveakṛpaṇasya akṛpaṇayoḥ akṛpaṇānām
Locativeakṛpaṇe akṛpaṇayoḥ akṛpaṇeṣu

Compound akṛpaṇa -

Adverb -akṛpaṇam -akṛpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria