Declension table of ?akṛpa

Deva

NeuterSingularDualPlural
Nominativeakṛpam akṛpe akṛpāṇi
Vocativeakṛpa akṛpe akṛpāṇi
Accusativeakṛpam akṛpe akṛpāṇi
Instrumentalakṛpeṇa akṛpābhyām akṛpaiḥ
Dativeakṛpāya akṛpābhyām akṛpebhyaḥ
Ablativeakṛpāt akṛpābhyām akṛpebhyaḥ
Genitiveakṛpasya akṛpayoḥ akṛpāṇām
Locativeakṛpe akṛpayoḥ akṛpeṣu

Compound akṛpa -

Adverb -akṛpam -akṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria