Declension table of ?akṛpa

Deva

MasculineSingularDualPlural
Nominativeakṛpaḥ akṛpau akṛpāḥ
Vocativeakṛpa akṛpau akṛpāḥ
Accusativeakṛpam akṛpau akṛpān
Instrumentalakṛpeṇa akṛpābhyām akṛpaiḥ akṛpebhiḥ
Dativeakṛpāya akṛpābhyām akṛpebhyaḥ
Ablativeakṛpāt akṛpābhyām akṛpebhyaḥ
Genitiveakṛpasya akṛpayoḥ akṛpāṇām
Locativeakṛpe akṛpayoḥ akṛpeṣu

Compound akṛpa -

Adverb -akṛpam -akṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria