Declension table of ?akṛcchrin

Deva

NeuterSingularDualPlural
Nominativeakṛcchri akṛcchriṇī akṛcchrīṇi
Vocativeakṛcchrin akṛcchri akṛcchriṇī akṛcchrīṇi
Accusativeakṛcchri akṛcchriṇī akṛcchrīṇi
Instrumentalakṛcchriṇā akṛcchribhyām akṛcchribhiḥ
Dativeakṛcchriṇe akṛcchribhyām akṛcchribhyaḥ
Ablativeakṛcchriṇaḥ akṛcchribhyām akṛcchribhyaḥ
Genitiveakṛcchriṇaḥ akṛcchriṇoḥ akṛcchriṇām
Locativeakṛcchriṇi akṛcchriṇoḥ akṛcchriṣu

Compound akṛcchri -

Adverb -akṛcchri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria