Declension table of ?akṛcchriṇī

Deva

FeminineSingularDualPlural
Nominativeakṛcchriṇī akṛcchriṇyau akṛcchriṇyaḥ
Vocativeakṛcchriṇi akṛcchriṇyau akṛcchriṇyaḥ
Accusativeakṛcchriṇīm akṛcchriṇyau akṛcchriṇīḥ
Instrumentalakṛcchriṇyā akṛcchriṇībhyām akṛcchriṇībhiḥ
Dativeakṛcchriṇyai akṛcchriṇībhyām akṛcchriṇībhyaḥ
Ablativeakṛcchriṇyāḥ akṛcchriṇībhyām akṛcchriṇībhyaḥ
Genitiveakṛcchriṇyāḥ akṛcchriṇyoḥ akṛcchriṇīnām
Locativeakṛcchriṇyām akṛcchriṇyoḥ akṛcchriṇīṣu

Compound akṛcchriṇi - akṛcchriṇī -

Adverb -akṛcchriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria