Declension table of ?akṛṣṇakarman

Deva

NeuterSingularDualPlural
Nominativeakṛṣṇakarma akṛṣṇakarmaṇī akṛṣṇakarmāṇi
Vocativeakṛṣṇakarman akṛṣṇakarma akṛṣṇakarmaṇī akṛṣṇakarmāṇi
Accusativeakṛṣṇakarma akṛṣṇakarmaṇī akṛṣṇakarmāṇi
Instrumentalakṛṣṇakarmaṇā akṛṣṇakarmabhyām akṛṣṇakarmabhiḥ
Dativeakṛṣṇakarmaṇe akṛṣṇakarmabhyām akṛṣṇakarmabhyaḥ
Ablativeakṛṣṇakarmaṇaḥ akṛṣṇakarmabhyām akṛṣṇakarmabhyaḥ
Genitiveakṛṣṇakarmaṇaḥ akṛṣṇakarmaṇoḥ akṛṣṇakarmaṇām
Locativeakṛṣṇakarmaṇi akṛṣṇakarmaṇoḥ akṛṣṇakarmasu

Compound akṛṣṇakarma -

Adverb -akṛṣṇakarma -akṛṣṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria