Declension table of ?akṛṣṇakarman

Deva

MasculineSingularDualPlural
Nominativeakṛṣṇakarmā akṛṣṇakarmāṇau akṛṣṇakarmāṇaḥ
Vocativeakṛṣṇakarman akṛṣṇakarmāṇau akṛṣṇakarmāṇaḥ
Accusativeakṛṣṇakarmāṇam akṛṣṇakarmāṇau akṛṣṇakarmaṇaḥ
Instrumentalakṛṣṇakarmaṇā akṛṣṇakarmabhyām akṛṣṇakarmabhiḥ
Dativeakṛṣṇakarmaṇe akṛṣṇakarmabhyām akṛṣṇakarmabhyaḥ
Ablativeakṛṣṇakarmaṇaḥ akṛṣṇakarmabhyām akṛṣṇakarmabhyaḥ
Genitiveakṛṣṇakarmaṇaḥ akṛṣṇakarmaṇoḥ akṛṣṇakarmaṇām
Locativeakṛṣṇakarmaṇi akṛṣṇakarmaṇoḥ akṛṣṇakarmasu

Compound akṛṣṇakarma -

Adverb -akṛṣṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria