Declension table of ?ajñeya

Deva

NeuterSingularDualPlural
Nominativeajñeyam ajñeye ajñeyāni
Vocativeajñeya ajñeye ajñeyāni
Accusativeajñeyam ajñeye ajñeyāni
Instrumentalajñeyena ajñeyābhyām ajñeyaiḥ
Dativeajñeyāya ajñeyābhyām ajñeyebhyaḥ
Ablativeajñeyāt ajñeyābhyām ajñeyebhyaḥ
Genitiveajñeyasya ajñeyayoḥ ajñeyānām
Locativeajñeye ajñeyayoḥ ajñeyeṣu

Compound ajñeya -

Adverb -ajñeyam -ajñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria