Declension table of ?ajñatva

Deva

NeuterSingularDualPlural
Nominativeajñatvam ajñatve ajñatvāni
Vocativeajñatva ajñatve ajñatvāni
Accusativeajñatvam ajñatve ajñatvāni
Instrumentalajñatvena ajñatvābhyām ajñatvaiḥ
Dativeajñatvāya ajñatvābhyām ajñatvebhyaḥ
Ablativeajñatvāt ajñatvābhyām ajñatvebhyaḥ
Genitiveajñatvasya ajñatvayoḥ ajñatvānām
Locativeajñatve ajñatvayoḥ ajñatveṣu

Compound ajñatva -

Adverb -ajñatvam -ajñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria