Declension table of ?ajñātaśīla

Deva

NeuterSingularDualPlural
Nominativeajñātaśīlam ajñātaśīle ajñātaśīlāni
Vocativeajñātaśīla ajñātaśīle ajñātaśīlāni
Accusativeajñātaśīlam ajñātaśīle ajñātaśīlāni
Instrumentalajñātaśīlena ajñātaśīlābhyām ajñātaśīlaiḥ
Dativeajñātaśīlāya ajñātaśīlābhyām ajñātaśīlebhyaḥ
Ablativeajñātaśīlāt ajñātaśīlābhyām ajñātaśīlebhyaḥ
Genitiveajñātaśīlasya ajñātaśīlayoḥ ajñātaśīlānām
Locativeajñātaśīle ajñātaśīlayoḥ ajñātaśīleṣu

Compound ajñātaśīla -

Adverb -ajñātaśīlam -ajñātaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria