Declension table of ?ajñātaketa

Deva

NeuterSingularDualPlural
Nominativeajñātaketam ajñātakete ajñātaketāni
Vocativeajñātaketa ajñātakete ajñātaketāni
Accusativeajñātaketam ajñātakete ajñātaketāni
Instrumentalajñātaketena ajñātaketābhyām ajñātaketaiḥ
Dativeajñātaketāya ajñātaketābhyām ajñātaketebhyaḥ
Ablativeajñātaketāt ajñātaketābhyām ajñātaketebhyaḥ
Genitiveajñātaketasya ajñātaketayoḥ ajñātaketānām
Locativeajñātakete ajñātaketayoḥ ajñātaketeṣu

Compound ajñātaketa -

Adverb -ajñātaketam -ajñātaketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria