Declension table of ?ajñātaka

Deva

MasculineSingularDualPlural
Nominativeajñātakaḥ ajñātakau ajñātakāḥ
Vocativeajñātaka ajñātakau ajñātakāḥ
Accusativeajñātakam ajñātakau ajñātakān
Instrumentalajñātakena ajñātakābhyām ajñātakaiḥ ajñātakebhiḥ
Dativeajñātakāya ajñātakābhyām ajñātakebhyaḥ
Ablativeajñātakāt ajñātakābhyām ajñātakebhyaḥ
Genitiveajñātakasya ajñātakayoḥ ajñātakānām
Locativeajñātake ajñātakayoḥ ajñātakeṣu

Compound ajñātaka -

Adverb -ajñātakam -ajñātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria