Declension table of ?ajñānin

Deva

NeuterSingularDualPlural
Nominativeajñāni ajñāninī ajñānīni
Vocativeajñānin ajñāni ajñāninī ajñānīni
Accusativeajñāni ajñāninī ajñānīni
Instrumentalajñāninā ajñānibhyām ajñānibhiḥ
Dativeajñānine ajñānibhyām ajñānibhyaḥ
Ablativeajñāninaḥ ajñānibhyām ajñānibhyaḥ
Genitiveajñāninaḥ ajñāninoḥ ajñāninām
Locativeajñānini ajñāninoḥ ajñāniṣu

Compound ajñāni -

Adverb -ajñāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria