Declension table of ?ajñānavidhvaṃsana

Deva

MasculineSingularDualPlural
Nominativeajñānavidhvaṃsanaḥ ajñānavidhvaṃsanau ajñānavidhvaṃsanāḥ
Vocativeajñānavidhvaṃsana ajñānavidhvaṃsanau ajñānavidhvaṃsanāḥ
Accusativeajñānavidhvaṃsanam ajñānavidhvaṃsanau ajñānavidhvaṃsanān
Instrumentalajñānavidhvaṃsanena ajñānavidhvaṃsanābhyām ajñānavidhvaṃsanaiḥ ajñānavidhvaṃsanebhiḥ
Dativeajñānavidhvaṃsanāya ajñānavidhvaṃsanābhyām ajñānavidhvaṃsanebhyaḥ
Ablativeajñānavidhvaṃsanāt ajñānavidhvaṃsanābhyām ajñānavidhvaṃsanebhyaḥ
Genitiveajñānavidhvaṃsanasya ajñānavidhvaṃsanayoḥ ajñānavidhvaṃsanānām
Locativeajñānavidhvaṃsane ajñānavidhvaṃsanayoḥ ajñānavidhvaṃsaneṣu

Compound ajñānavidhvaṃsana -

Adverb -ajñānavidhvaṃsanam -ajñānavidhvaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria