Declension table of ?ajñānatva

Deva

NeuterSingularDualPlural
Nominativeajñānatvam ajñānatve ajñānatvāni
Vocativeajñānatva ajñānatve ajñānatvāni
Accusativeajñānatvam ajñānatve ajñānatvāni
Instrumentalajñānatvena ajñānatvābhyām ajñānatvaiḥ
Dativeajñānatvāya ajñānatvābhyām ajñānatvebhyaḥ
Ablativeajñānatvāt ajñānatvābhyām ajñānatvebhyaḥ
Genitiveajñānatvasya ajñānatvayoḥ ajñānatvānām
Locativeajñānatve ajñānatvayoḥ ajñānatveṣu

Compound ajñānatva -

Adverb -ajñānatvam -ajñānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria