Declension table of ?ajñānakṛta

Deva

NeuterSingularDualPlural
Nominativeajñānakṛtam ajñānakṛte ajñānakṛtāni
Vocativeajñānakṛta ajñānakṛte ajñānakṛtāni
Accusativeajñānakṛtam ajñānakṛte ajñānakṛtāni
Instrumentalajñānakṛtena ajñānakṛtābhyām ajñānakṛtaiḥ
Dativeajñānakṛtāya ajñānakṛtābhyām ajñānakṛtebhyaḥ
Ablativeajñānakṛtāt ajñānakṛtābhyām ajñānakṛtebhyaḥ
Genitiveajñānakṛtasya ajñānakṛtayoḥ ajñānakṛtānām
Locativeajñānakṛte ajñānakṛtayoḥ ajñānakṛteṣu

Compound ajñānakṛta -

Adverb -ajñānakṛtam -ajñānakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria