Declension table of ajñāna

Deva

MasculineSingularDualPlural
Nominativeajñānaḥ ajñānau ajñānāḥ
Vocativeajñāna ajñānau ajñānāḥ
Accusativeajñānam ajñānau ajñānān
Instrumentalajñānena ajñānābhyām ajñānaiḥ ajñānebhiḥ
Dativeajñānāya ajñānābhyām ajñānebhyaḥ
Ablativeajñānāt ajñānābhyām ajñānebhyaḥ
Genitiveajñānasya ajñānayoḥ ajñānānām
Locativeajñāne ajñānayoḥ ajñāneṣu

Compound ajñāna -

Adverb -ajñānam -ajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria