Declension table of ?ajyeṣṭhavṛtti

Deva

NeuterSingularDualPlural
Nominativeajyeṣṭhavṛtti ajyeṣṭhavṛttinī ajyeṣṭhavṛttīni
Vocativeajyeṣṭhavṛtti ajyeṣṭhavṛttinī ajyeṣṭhavṛttīni
Accusativeajyeṣṭhavṛtti ajyeṣṭhavṛttinī ajyeṣṭhavṛttīni
Instrumentalajyeṣṭhavṛttinā ajyeṣṭhavṛttibhyām ajyeṣṭhavṛttibhiḥ
Dativeajyeṣṭhavṛttine ajyeṣṭhavṛttibhyām ajyeṣṭhavṛttibhyaḥ
Ablativeajyeṣṭhavṛttinaḥ ajyeṣṭhavṛttibhyām ajyeṣṭhavṛttibhyaḥ
Genitiveajyeṣṭhavṛttinaḥ ajyeṣṭhavṛttinoḥ ajyeṣṭhavṛttīnām
Locativeajyeṣṭhavṛttini ajyeṣṭhavṛttinoḥ ajyeṣṭhavṛttiṣu

Compound ajyeṣṭhavṛtti -

Adverb -ajyeṣṭhavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria