Declension table of ?ajūryat

Deva

NeuterSingularDualPlural
Nominativeajūryat ajūryantī ajūryatī ajūryanti
Vocativeajūryat ajūryantī ajūryatī ajūryanti
Accusativeajūryat ajūryantī ajūryatī ajūryanti
Instrumentalajūryatā ajūryadbhyām ajūryadbhiḥ
Dativeajūryate ajūryadbhyām ajūryadbhyaḥ
Ablativeajūryataḥ ajūryadbhyām ajūryadbhyaḥ
Genitiveajūryataḥ ajūryatoḥ ajūryatām
Locativeajūryati ajūryatoḥ ajūryatsu

Adverb -ajūryatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria