Declension table of ?ajū

Deva

NeuterSingularDualPlural
Nominativeaju ajunī ajūni
Vocativeaju ajunī ajūni
Accusativeaju ajunī ajūni
Instrumentalajunā ajubhyām ajubhiḥ
Dativeajune ajubhyām ajubhyaḥ
Ablativeajunaḥ ajubhyām ajubhyaḥ
Genitiveajunaḥ ajunoḥ ajūnām
Locativeajuni ajunoḥ ajuṣu

Compound aju -

Adverb -aju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria