Declension table of ?ajugupsita

Deva

NeuterSingularDualPlural
Nominativeajugupsitam ajugupsite ajugupsitāni
Vocativeajugupsita ajugupsite ajugupsitāni
Accusativeajugupsitam ajugupsite ajugupsitāni
Instrumentalajugupsitena ajugupsitābhyām ajugupsitaiḥ
Dativeajugupsitāya ajugupsitābhyām ajugupsitebhyaḥ
Ablativeajugupsitāt ajugupsitābhyām ajugupsitebhyaḥ
Genitiveajugupsitasya ajugupsitayoḥ ajugupsitānām
Locativeajugupsite ajugupsitayoḥ ajugupsiteṣu

Compound ajugupsita -

Adverb -ajugupsitam -ajugupsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria