Declension table of ?ajuṣṭā

Deva

FeminineSingularDualPlural
Nominativeajuṣṭā ajuṣṭe ajuṣṭāḥ
Vocativeajuṣṭe ajuṣṭe ajuṣṭāḥ
Accusativeajuṣṭām ajuṣṭe ajuṣṭāḥ
Instrumentalajuṣṭayā ajuṣṭābhyām ajuṣṭābhiḥ
Dativeajuṣṭāyai ajuṣṭābhyām ajuṣṭābhyaḥ
Ablativeajuṣṭāyāḥ ajuṣṭābhyām ajuṣṭābhyaḥ
Genitiveajuṣṭāyāḥ ajuṣṭayoḥ ajuṣṭānām
Locativeajuṣṭāyām ajuṣṭayoḥ ajuṣṭāsu

Adverb -ajuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria