Declension table of ?ajuṣṭa

Deva

MasculineSingularDualPlural
Nominativeajuṣṭaḥ ajuṣṭau ajuṣṭāḥ
Vocativeajuṣṭa ajuṣṭau ajuṣṭāḥ
Accusativeajuṣṭam ajuṣṭau ajuṣṭān
Instrumentalajuṣṭena ajuṣṭābhyām ajuṣṭaiḥ ajuṣṭebhiḥ
Dativeajuṣṭāya ajuṣṭābhyām ajuṣṭebhyaḥ
Ablativeajuṣṭāt ajuṣṭābhyām ajuṣṭebhyaḥ
Genitiveajuṣṭasya ajuṣṭayoḥ ajuṣṭānām
Locativeajuṣṭe ajuṣṭayoḥ ajuṣṭeṣu

Compound ajuṣṭa -

Adverb -ajuṣṭam -ajuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria