Declension table of ?ajrya

Deva

NeuterSingularDualPlural
Nominativeajryam ajrye ajryāṇi
Vocativeajrya ajrye ajryāṇi
Accusativeajryam ajrye ajryāṇi
Instrumentalajryeṇa ajryābhyām ajryaiḥ
Dativeajryāya ajryābhyām ajryebhyaḥ
Ablativeajryāt ajryābhyām ajryebhyaḥ
Genitiveajryasya ajryayoḥ ajryāṇām
Locativeajrye ajryayoḥ ajryeṣu

Compound ajrya -

Adverb -ajryam -ajryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria