Declension table of ?ajrya

Deva

MasculineSingularDualPlural
Nominativeajryaḥ ajryau ajryāḥ
Vocativeajrya ajryau ajryāḥ
Accusativeajryam ajryau ajryān
Instrumentalajryeṇa ajryābhyām ajryaiḥ ajryebhiḥ
Dativeajryāya ajryābhyām ajryebhyaḥ
Ablativeajryāt ajryābhyām ajryebhyaḥ
Genitiveajryasya ajryayoḥ ajryāṇām
Locativeajrye ajryayoḥ ajryeṣu

Compound ajrya -

Adverb -ajryam -ajryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria