Declension table of ?ajjukā

Deva

FeminineSingularDualPlural
Nominativeajjukā ajjuke ajjukāḥ
Vocativeajjuke ajjuke ajjukāḥ
Accusativeajjukām ajjuke ajjukāḥ
Instrumentalajjukayā ajjukābhyām ajjukābhiḥ
Dativeajjukāyai ajjukābhyām ajjukābhyaḥ
Ablativeajjukāyāḥ ajjukābhyām ajjukābhyaḥ
Genitiveajjukāyāḥ ajjukayoḥ ajjukānām
Locativeajjukāyām ajjukayoḥ ajjukāsu

Adverb -ajjukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria