Declension table of ?ajjhaṭā

Deva

FeminineSingularDualPlural
Nominativeajjhaṭā ajjhaṭe ajjhaṭāḥ
Vocativeajjhaṭe ajjhaṭe ajjhaṭāḥ
Accusativeajjhaṭām ajjhaṭe ajjhaṭāḥ
Instrumentalajjhaṭayā ajjhaṭābhyām ajjhaṭābhiḥ
Dativeajjhaṭāyai ajjhaṭābhyām ajjhaṭābhyaḥ
Ablativeajjhaṭāyāḥ ajjhaṭābhyām ajjhaṭābhyaḥ
Genitiveajjhaṭāyāḥ ajjhaṭayoḥ ajjhaṭānām
Locativeajjhaṭāyām ajjhaṭayoḥ ajjhaṭāsu

Adverb -ajjhaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria