Declension table of ?ajitendriya

Deva

NeuterSingularDualPlural
Nominativeajitendriyam ajitendriye ajitendriyāṇi
Vocativeajitendriya ajitendriye ajitendriyāṇi
Accusativeajitendriyam ajitendriye ajitendriyāṇi
Instrumentalajitendriyeṇa ajitendriyābhyām ajitendriyaiḥ
Dativeajitendriyāya ajitendriyābhyām ajitendriyebhyaḥ
Ablativeajitendriyāt ajitendriyābhyām ajitendriyebhyaḥ
Genitiveajitendriyasya ajitendriyayoḥ ajitendriyāṇām
Locativeajitendriye ajitendriyayoḥ ajitendriyeṣu

Compound ajitendriya -

Adverb -ajitendriyam -ajitendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria