Declension table of ?ajitendriya

Deva

MasculineSingularDualPlural
Nominativeajitendriyaḥ ajitendriyau ajitendriyāḥ
Vocativeajitendriya ajitendriyau ajitendriyāḥ
Accusativeajitendriyam ajitendriyau ajitendriyān
Instrumentalajitendriyeṇa ajitendriyābhyām ajitendriyaiḥ ajitendriyebhiḥ
Dativeajitendriyāya ajitendriyābhyām ajitendriyebhyaḥ
Ablativeajitendriyāt ajitendriyābhyām ajitendriyebhyaḥ
Genitiveajitendriyasya ajitendriyayoḥ ajitendriyāṇām
Locativeajitendriye ajitendriyayoḥ ajitendriyeṣu

Compound ajitendriya -

Adverb -ajitendriyam -ajitendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria