Declension table of ?ajitavikrama

Deva

MasculineSingularDualPlural
Nominativeajitavikramaḥ ajitavikramau ajitavikramāḥ
Vocativeajitavikrama ajitavikramau ajitavikramāḥ
Accusativeajitavikramam ajitavikramau ajitavikramān
Instrumentalajitavikrameṇa ajitavikramābhyām ajitavikramaiḥ ajitavikramebhiḥ
Dativeajitavikramāya ajitavikramābhyām ajitavikramebhyaḥ
Ablativeajitavikramāt ajitavikramābhyām ajitavikramebhyaḥ
Genitiveajitavikramasya ajitavikramayoḥ ajitavikramāṇām
Locativeajitavikrame ajitavikramayoḥ ajitavikrameṣu

Compound ajitavikrama -

Adverb -ajitavikramam -ajitavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria